Chew Sanskrit Meaning
चर्व्, निर्भस्, प्सा, संखाद्, सम्प्सा
Definition
पौनःपौनिकचर्वणम्।
दन्तैः अन्नस्य पिष्टीकरणानुकूलव्यापारः।
दन्तैः चूर्णनानुकूलः व्यापारः।
सजातीये अभिन्नरूपे अभिन्नाकारे च द्वे वस्तुनी।
मनुष्यादिप्राणिनां स्त्रीपुंसयोः युग्मम्।
तौ द्वौ व्यक्ती द्वौ द्रव्यौ वा यौ युज्यते परस्परं संगच्छते वा।
Example
गौः छायां स्थित्वा रोमन्थं करोति।
सः चणकानि चर्वति।
सः लेखनीं चर्वति।
अयि, पश्य। पारावतपक्षिणोर् मिथुनम् अस्ति तस्यां तरुशाखाखायाम्।
हा हन्त हन्त! कस्यापि बाणेन वियुतम् एतद् मृगमिथुनम्।
अयि, पश्य। तस्य आम्रवृक्षस्य शाखायां कोकिला-कोकिलयोः युग्मं दृश्यते।
Pabulum in SanskritSilver in SanskritUnwaveringly in SanskritAssess in SanskritLibeler in SanskritDaily in SanskritChild in SanskritAsshole in SanskritAlcohol-dependent in SanskritEpic in SanskritCarrying Out in SanskritSaddhu in SanskritDaytime in SanskritLiquid in SanskritTwist in SanskritWord in SanskritSwollen in SanskritPine in SanskritLuster in SanskritRemorse in Sanskrit