Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chewing Out Sanskrit Meaning

अवक्षेपः, तर्जनम्, तर्जना, प्रणिनिन्दनम्, प्रणिन्दनम्, भर्त्सनम्

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
सक्रोधं वचनम्।
उन्नतावस्थायाः अधोगमनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
आघातनस्य क्रिया।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
इङ्गितचेष्टाभिः अन्यैः लक्षणैः वा अभिज्ञानानुकूलः व्यापारः।

Example

पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
दुर्गुणैः अधःपतनं भवति।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
अद्य तस्य ताडनं भविष्यति।
कदली फलभारेण वक्रीभवति तम् आधारं द