Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chickpea Sanskrit Meaning

कञ्चुकी, कृष्णचञ्चुकः, चणः, चणकः, बातभोज्यः, बालभोज्यः, वाजिभक्ष्यः, सुगन्धः, हरिमन्थः, हरिमन्थकः, हरिमन्थजः

Definition

धान्यविशेषः यस्य गुणाः मधुरत्व-रूक्षत्व-मेहवान्त्यस्रपित्तनाशित्वादयः।
चण्यते दीयते इति शस्यविशेषः

Example

चणकानां सूपः रूचिपूर्णः अस्ति।
चणकस्य गुणाः मधुरत्वम् ,रूक्षत्वम्

चणकस्य वर्णनं पुराणेषु अस्ति।