Chickpea Sanskrit Meaning
कञ्चुकी, कृष्णचञ्चुकः, चणः, चणकः, बातभोज्यः, बालभोज्यः, वाजिभक्ष्यः, सुगन्धः, हरिमन्थः, हरिमन्थकः, हरिमन्थजः
Definition
धान्यविशेषः यस्य गुणाः मधुरत्व-रूक्षत्व-मेहवान्त्यस्रपित्तनाशित्वादयः।
चण्यते दीयते इति शस्यविशेषः
Example
चणकानां सूपः रूचिपूर्णः अस्ति।
चणकस्य गुणाः मधुरत्वम् ,रूक्षत्वम्
चणकस्य वर्णनं पुराणेषु अस्ति।
Remote in SanskritAtomic Number 82 in SanskritGift in SanskritReserves in SanskritDense in SanskritExalt in SanskritScript in SanskritHomily in SanskritOperation in SanskritZoo in SanskritBitch in SanskritInfamy in SanskritLeave in SanskritGift in SanskritMammilla in SanskritPacket in SanskritSaddle Horse in SanskritStarry in SanskritCombat in SanskritShovel in Sanskrit