Chief Sanskrit Meaning
मुख्याधिकारी
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कस्यापि क्षेत्रस्य प्रमुखः।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः अतीवावश्यकः।
यः सर्वाधिकं महत्वपूर्णम् अस्ति।
प्रमुखः अधिकारी।
यस्य वाक्यस्य संरचना परिपूर्णा वर्तते यत्र च एकः कर्ता एका च
Example
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
अस्माकं शरीरस्य पञ्च मुख्यानि तत्त्वानि सन्ति।
मुख्याः तरङ्गाः गौणेभ्यः तरङ्गेभ्यः वेगवन्तः सन्ति।
तस्य पिता सेनायां मुख्याधिकारी अस्ति।
मिश्रवाक्ये एकं मुख्यं वाक्यम् अस्ति।
Subjugate in SanskritStealing in SanskritWide in SanskritIndivisible in SanskritOpera Glasses in SanskritBargain Rate in SanskritObsequious in SanskritSign in SanskritBalarama in SanskritRetainer in SanskritReal Estate in SanskritSunshine in SanskritCharmed in SanskritHeat Energy in SanskritImpracticable in SanskritPediatrist in SanskritKerosine Lamp in SanskritFeebleness in SanskritRobbery in SanskritNatty in Sanskrit