Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chieftain Sanskrit Meaning

अधिनायकः, गणनायकः, दलपतिः

Definition

कस्यापि क्षेत्रस्य प्रमुखः।
यः अग्रे गच्छति।
गृहस्य स्वामी।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः मुख्यः अस्ति।
यः कस्यापि दलस्य समुदायस्य वा प्रधानः अस्ति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
वेश्यागमनं शीलं यस्य।
यस्य समीपे प्रचुरं

Example

सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
सङ्कटान् प्रथमतः अग्रगामी पराङ्मुखीकरोति।
गृहपतिः कुटुम्बं पालयति।
वाजपेयी महोदयः कुशलः नेता अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
मोहनः अस्य संगठनस्य प्रधानः अस्ति।
अट