Child Sanskrit Meaning
कुमारः, बालः, माणवः
Definition
मनुष्याणां पुमान् अपत्यम्।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
यः इदानीमेव अथवा कस्माच्चन कालात् पूर्वमेव सञ्जातः।
जन्मनः अनन्तरम् एकवर्षीयः द्विवर्षीयः वा बालः।
सः पुरुषः यः कस्मिन्नपि क्षेत्रे ज्ञानेन अनुभवादिना वा न्यूनः अस्ति।
कस्यापि मनुष्यस्य पशुपक्षिणां वा शरीरात् प्रसूतः पुत्रः
Example
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
इदानींतने काले चिकित्सालयात् शिशूनां चौर्यं सामान्यमेव।
विज्ञानस्य क्षेत्रे अधुनापि त्वम् बालः एव असि।
कुक्करी स्वबालान् दुग्धं पाययति।
Racial in SanskritDecipherable in SanskritIn in SanskritObtainable in SanskritPeddling in SanskritSaffron Crocus in SanskritVirulent in SanskritLovesome in SanskritFire in SanskritLone in SanskritMendicancy in SanskritVituperation in SanskritApe in SanskritRemove in SanskritMargosa in SanskritImagery in SanskritSquarely in SanskritBelow in SanskritTopaz in SanskritBasket in Sanskrit