Childhood Sanskrit Meaning
कौमारम्, बालकत्वम्, बालभावः, बाल्यकालः, बाल्यम्, बाल्यावस्था, शिशुत्वम्, शैशवकालः, शैशवम्
Definition
आ शैशवात् षोडशवर्शपर्यन्तम्।
बालस्य भावः।
सः समयः यावत् कोपि शिशुः भवति।
बाल्यस्य तारुण्यस्य च मध्यः कालः।
Example
राकेशः आ बाल्यात् बुद्धिमान् अस्ति।
तेन शैशवं काठिन्येन व्यतीतम्।
श्यामस्य शैशवं तस्य मातामहगृहे व्यतीतम्।
Realistic in SanskritMad in SanskritPermit in SanskritStrong Drink in SanskritLinseed in SanskritBack in SanskritNurture in SanskritSystem Of Rules in SanskritPulse in SanskritPeacock in SanskritDistant in SanskritSunray in SanskritMoving Ridge in SanskritMix in SanskritCreative Activity in SanskritWay in SanskritAtomic Number 16 in SanskritCerebrate in SanskritDivided in SanskritIllustriousness in Sanskrit