Chili Pepper Sanskrit Meaning
रक्तमरिचम्
Definition
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
मूलविशेषः अस्य गुणाः कटुत्व-कफपित्तवान्तिदोषनाशित्वादयः।
एकः पारदर्शकः मिश्रपदार्थः।
मधुरः कन्दः यः खाद्यते।
एकः क्षुपः यस्य कन्दः मिष्टः अस्ति।
Example
पलाण्डुः शीतलत्वगुणयुक्तः।
काचस्य पात्रं पतित्वा छिन्नम्।
गर्जरे कार्बोहाईड्रेट इत्यस्य मात्रा अधिका अस्ति।
सः कृषीक्षेत्रात् गाजराणि उन्मूलयति।
मम पितामहः ऊषणं मिश्रीय एव चायं पिबति।
तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।
सीता सागार्थे मरिचलशुनादीनां खण्डनं करोति।
कटुरसस्य
Organize in SanskritExile in SanskritJailer in SanskritChop-chop in SanskritForeword in SanskritMirror in SanskritSaturday in SanskritWagtail in SanskritTransverse Flute in SanskritVictuals in SanskritKeep Up in SanskritEvildoer in SanskritTheater in SanskritVarlet in SanskritJoker in SanskritContemporaneous in SanskritLock in SanskritGarbanzo in SanskritLeave in SanskritStealer in Sanskrit