Chiliad Sanskrit Meaning
सहस्र
Definition
दशशतानि अभिधेया।
दशशतयोः गुणनफलरूपेण प्राप्ता सङ्ख्या।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य चतुर्थं स्थानं यत्र सहस्रगुणितस्य बोधः भवति।
Example
तेन मह्यं ऋणरूपेण सहस्राणि रुप्यकाणि दत्तानि।
पञ्चशताधिकं पञ्चशतं सहस्रं भवति।/पापरोगी सहस्रस्य दातुर्नाशयते फलम्""[मनु. 3.177]
द्व्यधिकपञ्चसहस्रम् इत्यस्यां सङ्ख्यायां पञ्च सहस्रस्य स्थाने अस्ति।
Grace in SanskritLast Frontier in SanskritDistasteful in SanskritUnrivalled in SanskritGarble in SanskritFault in SanskritProductive in SanskritGautama Siddhartha in SanskritLicking in SanskritBedraggled in SanskritTime Interval in Sanskrit98 in SanskritCalumny in SanskritHead Of Hair in SanskritParcel Out in SanskritExisting in SanskritTrack in SanskritWidowman in SanskritPutrefaction in SanskritThink in Sanskrit