Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chilly Sanskrit Meaning

रक्तमरिचम्, शुष्क, स्नेहरहित

Definition

वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
यस्मिन् स्वादो नास्ति।
यः सभ्यः नास्ति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यः चञ्चलः नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
मूलविशे

Example

अद्यतनीयं भोजनं अस्वादिष्टम्।
वृक्षाणां रक्षणं कर्तव्यम्।
सः प्रकृत्या गम्भीरः अस्ति।
पथिकः नद्याः शीतलं जलं पिबति।
सः चायस्य स्थाने शीतलपेयं पिबति।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
पलाण्डुः शीतलत्वगुणयुक्तः।
शीतकाले त्वग् शुष्का