Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chin Sanskrit Meaning

चिबिः, चुबुकः, छुबुकम्, जानु, जोड, श्मश्रु, हनुः

Definition

अवयवविशेषः- ओष्ठाद् अधः कपोल-द्वयात् परः मुखभागः।
पुंसः मुखे वर्धिताः लोमाः।
मुखे ऊर्ध्वम् अधः च वर्तमानः दन्तवेष्टकः।

Example

तस्य हनौ व्रणम् अस्ति।
प्रायः महात्मनां बृहती श्मश्रुः वर्तते।
मल्लेन प्रतिद्वन्दिनः जम्भ्ये मुष्टिकायाः प्रहारः कृतः।