Chin Sanskrit Meaning
चिबिः, चुबुकः, छुबुकम्, जानु, जोड, श्मश्रु, हनुः
Definition
अवयवविशेषः- ओष्ठाद् अधः कपोल-द्वयात् परः मुखभागः।
पुंसः मुखे वर्धिताः लोमाः।
मुखे ऊर्ध्वम् अधः च वर्तमानः दन्तवेष्टकः।
Example
तस्य हनौ व्रणम् अस्ति।
प्रायः महात्मनां बृहती श्मश्रुः वर्तते।
मल्लेन प्रतिद्वन्दिनः जम्भ्ये मुष्टिकायाः प्रहारः कृतः।
Ticker in SanskritSurplusage in SanskritProduce in SanskritComplaint in SanskritDestitute in SanskritOriginate in SanskritExpiry in SanskritUnremarkably in SanskritSnub in SanskritCopy in SanskritVolitionally in SanskritSuited in SanskritProhibit in SanskritFivesome in SanskritExaminer in SanskritTerror-struck in SanskritConciseness in SanskritCock in SanskritBusy in SanskritShining in Sanskrit