Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chinch Sanskrit Meaning

उद्दांशः, मञ्चकाश्रयः, मत्कुणः, रक्तपायी, रक्ताङ्गः

Definition

ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
पुष्पविशेषः।
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-

Example

यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
मत्कुणाविव पुरा परिप्लवौ सिन्धुन