Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chinese Date Sanskrit Meaning

बदरीका, बदरीफलम्

Definition

वृक्षविशेषः अस्य गुणाः मधुरत्व-शीतत्व-पित्त-कफ-तृष्णा-दाह-श्रमभ्रान्ति-मूर्छा-नाशित्वादयः।
नियत समयात् अधिकः समयः।
वन्यपशुः यः वृक्षे वसति भ्रमति च।
तूलस्य बीजम्।
मध्यमोन्नतः कण्टकयुक्तः वृक्षः यस्य फलेषु कठिनं बीजम् अस्ति।
फलविशेषः।
समुद्रस्य तटे वर्तमानः नौकायाः आश्रयस्थानम् ।

पुंजातिविशिष्टवानरः।

Example

कार्पास्याः पिचुलः अतीव उपयुक्तः।
विलम्बः जायते आगच्छामि चिन्ता मास्तु।
वाली नाम वानरः रामेण हतः।
सः यन्त्रेण तूलात् तूलबीजं दूरीकरोति।
तस्य पादे बदरस्य कण्टकाः निरतुदत् ।
शबरेः उच्छिष्टानि बद्रिकाफलानि रामेण खादितानि।
नैकाः नौकाः नौकाश्रये स्थिताः।
सः मनुष्यः वानरं वानरीं च नर