Chinese Parsley Sanskrit Meaning
आवलिका, छत्त्रधान्यम्, तीक्ष्णकल्कः, धनिकः, धनिकम्, धानकम्, धानम्, धाना, धानेयकम्, धानेयम्, धान्यकम्, धान्यम्, धान्या, धान्येयम्, धेनिका, धेनुका, भिदा, वनजः, वंश्या, वितुन्नकः, वितुन्नकम्, वेधकम्, शाकयोग्यः, सुचरित्रा, सूक्ष्मपत्रम्, सौरः, सौरजः, सौरभः
Definition
यः धनुः धारयति।
यः धनुः धरति।
इस्लामधर्मे ईश्वरार्थे प्रयुक्तं नाम।
यः कलहं करोति।
या जन्म ददाति पोषयति च।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
लघुक्षुपः यस्य पर्णानि सुगन्धितानि सन्ति।
Example
महाभारतस्य युद्धे धनुर्धरेण अर्जुनेन पाण्डवानां विजयार्थे महत्त्वपूर्णं योगदानं दत्तम्।
साधुवेशधरौ भ्रमन्तौ द्वौ धनुर्धरौ ऋषिः अपश्यत्।
ईश्वरः तथा च अल्ला इति अनयोः द्वयोः मध्ये अभेदः अस्ति।
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
यवानी प