Chip Sanskrit Meaning
अवच्छिद्, कृन्त्, गव्यखण्डः, गोमयखण्डः, छिद्, छो, दो, लू, व्रश्च्, शकलम्, शकृत्खण्डः, शकृत्पिण्डः, शुष्कपुरीषम्
Definition
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
बलेन सह।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
फलादीनां खण्डितः अंशः।
यः मृदुः नास्ति।
अधिकमात्रया।
कस्यापि वस्तुनः एकः भागः।
स्वस्थानात् अन्यत्र कु
Example
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्यकम्।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
तेन स्वादुफलस्य चत्वारः भागाः कृताः।
स्नेहस
Cardinal in SanskritArm in SanskritRenown in SanskritVibratory in SanskritBreeze in SanskritAttempt in SanskritDolourous in SanskritStaircase in SanskritSn in SanskritJoyous in SanskritOpposition in SanskritPb in SanskritCitrus Decumana in SanskritDriblet in SanskritSaving in SanskritSkeletal System in SanskritUnthought-of in SanskritPlaywright in SanskritSalesroom in SanskritOld Dominion State in Sanskrit