Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chiropteran Sanskrit Meaning

अजिनपत्रा, चर्मचटका, चर्मचटी, जतुका, जतूका, भङ्गारी

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
अधो दिशायाम्।
नेत्रेन्द्रियविकलः।
पक्षिविशेषः यः निशायाम् अटति।
पक्षिविशेषः यः स्तनपायी अस्ति तथा च यस्य चरणौ जालीयुक्तौ स्तः।
प्रकाशस्य अभावः।
कस्यापि वस्तूनः समानयोः द्वयोः एकः भ

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
श्यामः अन्धं जनं मार्गपारं नयति।
उलूकः निशाचरः अस्ति।