Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chirp Sanskrit Meaning

विरु

Definition

क्षेत्रस्य एककालिकः कर्ष्यमाणः भागः ।
असमानस्य अवस्था भावो वा।
पक्षिणां मधुरः ध्वनिः।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
नद्यादीन् ङत्तरितुं गृहीतं धनम्।

ची ची इति शब्दोत्पन्नानुकूलः व्यापारः ।

Example

कृषकः क्षेत्रान्ते वर्तमानानि लोष्टानि भिनत्ति ।
अस्मिन् वस्तुनि महान् भेदः अस्ति।
प्रभाते पक्षिणां कूजनेन आनन्दम् अनुभूयते।
गृहात् कार्यालयपर्यन्तस्य दूरता प्रायः एककिलोमीटरं यावत् अस्ति।
नाविकः जनेभ्यः नदीदोहं गृह्णाति।

प्रभात