Chirp Sanskrit Meaning
विरु
Definition
क्षेत्रस्य एककालिकः कर्ष्यमाणः भागः ।
असमानस्य अवस्था भावो वा।
पक्षिणां मधुरः ध्वनिः।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
नद्यादीन् ङत्तरितुं गृहीतं धनम्।
ची ची इति शब्दोत्पन्नानुकूलः व्यापारः ।
Example
कृषकः क्षेत्रान्ते वर्तमानानि लोष्टानि भिनत्ति ।
अस्मिन् वस्तुनि महान् भेदः अस्ति।
प्रभाते पक्षिणां कूजनेन आनन्दम् अनुभूयते।
गृहात् कार्यालयपर्यन्तस्य दूरता प्रायः एककिलोमीटरं यावत् अस्ति।
नाविकः जनेभ्यः नदीदोहं गृह्णाति।
प्रभात
Requirement in SanskritGanges in SanskritPatient in SanskritSoak in SanskritMyriad in SanskritDozen in SanskritWave in SanskritLeafy in SanskritOff in SanskritNinth in SanskritKeep Down in SanskritSpirits in SanskritRaptus in SanskritRottenness in SanskritCharioteer in SanskritPushover in SanskritSort in SanskritKaffir in SanskritImportunately in SanskritCloud in Sanskrit