Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chirrup Sanskrit Meaning

कूजनम्, कूजितम्, रुतम्, विरावः, विरु, विरुतः

Definition

खगविशेषः यः जलाशयस्य तटे निवसति।
मधुरध्वनेः क्रिया।
पक्षिणां मधुरः ध्वनिः।
गुञ्जनशब्दः

Example

क्रौञ्चस्य मृत्युं दृष्ट्वा वाल्मीकेः मुखात् काव्यम् अस्फुरत्।
प्रातः पक्षिणां कूजनेन अहं जागृतः।
प्रभाते पक्षिणां कूजनेन आनन्दम् अनुभूयते।
षट्पदोसौ न जुगुञ्ज यः कलम् [भट्टि2.19]