Choice Sanskrit Meaning
गुणयुक्त, गुणवत्, गुणान्वित, चयनम्, वरः, वरणम्, विकल्पः, वृतिः, संवरः
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् गुणैः युक्तम्।
अभीष्टस्य भावः।
भित्तिकानिर्माणे इष्टिकादिभिः मृदादेः लेपनं कृत्वा स्तरीकरणस्य क्रिया।
यस्य
Example
जगति बहवः साधवः जनाः सन्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
यद्यपि गुणवन्ति उपकरणानि महार्हाणि तथापि तानि दीर्घकालपर्यन्तं उपायोक्तुं शक्यन्ते।
सः अभिरुच्याः अनुसरेण कार्यं करोति।
अट्टलिकाकारः इष्टिकानां स
Segmentation in SanskritPansa in SanskritNatty in SanskritDispense in SanskritTemperament in SanskritPraise in SanskritRay in SanskritChickpea in SanskritKinship Group in SanskritLotus in SanskritAbsorbed in SanskritHovel in SanskritInk Bottle in SanskritAuspicious in SanskritPlight in SanskritDone in SanskritRuiner in SanskritFervour in SanskritGive The Sack in SanskritShadiness in Sanskrit