Choked Sanskrit Meaning
अवरुद्ध, अवरोधित, निरुद्ध, बाधित, रुद्ध, संवृत
Definition
कृताच्छादनम्।
यस्मिन् रोधः जातः।
यस्य रक्षणं कृतम्।
यः साधुः नास्ति।
यः संवलितः अस्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
दुःखं विरोधम् असन्तोषं वा प्रदर्शयितुं कार्यालयादीनां कर्मकरैः जनैः वा आपणकादीनां पिधानस्य क्रिया।
नद्यादीषु जलबन्ध
Example
बालकः मेघैः आच्छादितम् आकाशं पश्यति।
सः अवरुद्धां धारां स्वच्छीकरोति।
सेनया राष्ट्रस्य सीमा रक्षिता अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
नद्यां सेतोः बन्धनं कृत्वा विद्युत् निर्मीयते।
अधोबन्धने
Mountain Climber in SanskritSuppress in SanskritWhammy in SanskritAir Sac in SanskritExanimate in SanskritBehind in SanskritCloseness in SanskritGriddle in SanskritRegistration in SanskritBowstring in SanskritIndustrious in SanskritShaft Of Light in SanskritNeem in SanskritClause in SanskritEducated in SanskritDestruction in SanskritHonorable in SanskritStuff in SanskritForty-five in SanskritLuck in Sanskrit