Choler Sanskrit Meaning
अमर्षः, आस्तु, उत्सवः, कोपः, क्रुध्, क्रोधः, चेतोविकारः, नामन्, प्रतिघः, मन्युः, रुट्, रोषः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
प्रकाशस्य अभावः।
परोत्कर्षासहिष्णुता।
उद्विग्नस्य अवस्था भावो वा।
यः अतीव उत्कण्ठितः।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा म
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
मम क्रोधः शाम्यति।
खेदः अस्ति यदा भवतः कार्यं
Juicy in SanskritDelivery in SanskritAcceptance in SanskritTransmigration in SanskritNew in SanskritSapphire in SanskritUnbounded in SanskritMarried Man in SanskritIdoliser in SanskritApace in SanskritStraightaway in SanskritJagannatha in SanskritUnforbearing in SanskritBarber in SanskritAdder in SanskritBasement in SanskritAtomic Number 47 in SanskritSwing in SanskritSummon in SanskritDecrease in Sanskrit