Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Choose Sanskrit Meaning

चि

Definition

अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
जिह्वया वस्तुस्पर्शनानुकूलव्यापारः।
लघूनि वस्तूनि एकैकशः हस्तेन ग्रहणानुकूलः व्यापारः।
जनेषु एकस्य प्रतिनिधिरूपेण परिग्रहणानुकूलः व्यापारः।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।

अवलेहस्य क्रिया।

Example

अहं हिन्दुधर्मम् अङ्गीकरोमि।
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
श्वा तस्य स्वामिनः हस्तं लिह्यति।
माता अङ्गणे उपविश्य तण्डुलेभ्यः पाषाणखण्डानि विचिनोति।
कांग्रेससदस्याः सोनियागान्धीमहोदयां कांग्रेसाध्यक्षरूपेण अवृण्वन्।
वस्त्रापणात् अहं शाटिकानां दश वृणे।

माता पूजायै पुष्पाणां चयनं करोति।
वैद्यस्य अनुसारेण अस्य औषधस्य मधुना सह अवलेहनं प्रभावकारकम् अस्त