Chore Sanskrit Meaning
कर्म, कार्यम्, कार्योद्योगः, जीविका, वर्तनम्, वृत्तिः, वृत्तिता
Definition
धर्मसम्बन्धीकार्यम्।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्तुनः उपयोजनक्रिया।
शस्त्रेण रोगनिर्मूलनार्थं शरीरछेदनक्रिया।
चरमसंस्कारः।
पर्याप्तस्य अवस्था भावो वा।
वस्त्रेषु गुलिकार्थे कृतः छेदः।
कर्तुरीप्सिततमं कर्म।
इन्द्रियाणां स्वस्वविषयान् प्रति प्रवृत्तिः।
मैथुनस्य इच्छा।
कस्यापि वस्तुन
Example
महात्मानः धर्मकर्मणि व्यग्राः।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
शस्त्रक्रियया एव अस्य रोगस्य उपायः।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
अस्य उत्तरीयस्य गण्डछिद्रम् दीर्घं जातम्।
मात्रा जीवानां स्वाभाविकं लक्षणम
Degenerate in SanskritLarn in SanskritChapter in SanskritWhacking in SanskritSanies in SanskritNubile in SanskritThrow Out in SanskritAssigned in SanskritUnjustified in SanskritMoonbeam in SanskritSwollen in SanskritScrap in SanskritOppressive in SanskritSimpleness in SanskritKing in SanskritUnblushing in SanskritGentle in SanskritMat in SanskritBow in SanskritMoving Ridge in Sanskrit