Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chronic Sanskrit Meaning

चिरकालिक, चिरकालीन, दीर्घकालिक, दीर्घकालीन

Definition

द्राघिमवान् स्वरः।
यद् पुराणत्वात् अपक्षीणप्रायम्।
यः न क्षरति।
यद् चिरन्तनम् अस्ति।
नियमेन भवः,कालत्रयव्यापी
यस्य विस्तरः अधिकः अस्ति।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
यः अवदारितः।
सर्वदा यः केनापि सह अस्ति दीर्घकालं यावत् तिष्ठति इति वा।
यः कार्यात् निवृत्तेः नियतस्य कालस्य

Example

ओम् इत्यस्मिन् दीर्घस्वरः अस्ति।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
सूर्यचन्द्रादयाः चिरकालीनाः सन्ति।
दीर्घम् अन्तरं गम्यमानाः बालाः क्लान्ताः अभवन्।
भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।
अस्य भग्नस्य ऐतिहासिकभवनस्य निष्कृतिः आवश्यकी।
संसारे किमपि