Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Chronicle Sanskrit Meaning

अभिलेखः, पञ्जिका, लेखः, वृतान्तः

Definition

पुरा भूतानां घटनानां तत्सम्बन्धिनां च मनुष्याणां कालक्रमेण वर्णनम्।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
प्राचीनकालीना कथा।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
लिपिबद्धकरणम्।
काल्पनिकी कथा।
विलेखनानुकूलव्यापारः।
आयव्ययादीनां विवरणम्।
तत् शास्त्रं यस्मिन् इत

Example

सः प्राचीनम् इतिहासं पठति।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
पुराकथा प्राचीनकालीनां घटनां स्पष्टीकरोति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
सीतया लेखनस्य प्रतियोगितायां प्रथमं स्थानं प्राप्तम्।
पितामही निद्रासमये कल्पितकथां श्रावयति स्म।
वि