Chronological Succession Sanskrit Meaning
अनुक्रम, क्रम, शृङ्खला
Definition
कांस्यतालसदृशं वाद्यम्।
विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
चक्षोः तारा।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
श्वेतवर्णीयः दीप्तिमान् धा
Example
कीर्तने बहूनि घनानि वाद्यन्ते।
तेन क्रीतानां वस्तूनां सूचिः कृता।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
सा क्लिन्नानि वस्त्राणि शोषयति।
सा रजतस्य अलङ्कारान् धारयति।
एषः दूरध्वनेः तन्तुः अस्ति।
परस्परं पत
Pressure in SanskritSlave in SanskritAdjustment in SanskritAppropriate in SanskritPepper in SanskritMorgue in SanskritExpiry in SanskritListing in SanskritGenus Datura in SanskritSorrow in SanskritPassion in SanskritClean in SanskritInsult in SanskritAddition in SanskritYoung Person in SanskritPraise in SanskritWounded in SanskritExcellence in SanskritRoar in SanskritIntellect in Sanskrit