Chum Sanskrit Meaning
सखा, सखी, सुहृत्, सुहृद्
Definition
येन सह आप्तसम्बन्धः अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
येन प्रतिष्ठा लब्धा।
यद् रोचते।
तद् मित्रं येन सह अतीव घनिष्ठता अस्ति।
घनिष्ठस्य अवस्था भावो वा।
यः सह वसति।
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
सुहृदः
Eggplant in SanskritMarried Man in SanskritCowshed in SanskritUrinate in SanskritOneness in SanskritOff in SanskritException in SanskritLow in SanskritMoney in SanskritFlatulency in SanskritHimalayan Cedar in SanskritPiece Of Cake in SanskritNutcracker in SanskritAudit in SanskritGroom in SanskritEmber in SanskritAbsorption in SanskritSis in SanskritExpiry in SanskritIn The Midst in Sanskrit