Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Churn Sanskrit Meaning

मन्थ्

Definition

व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
मथनानुकूलव्यापारः।

दध्नः मन्थनाय यो दण्डः।
मथनस्य क्रिया।
सूक्ष्मं निरीक्षणम्।

Example

माता दधिं मथ्नाति।

यशोदा मन्थानदण्डेन दधि मन्थयति।
दध्नः विलोडनात् नवनीतं प्राप्यते।
गीतायाः वेदानां पुराणानां च मीमांसया प्राप्तः अयं सारः।