Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cinch Sanskrit Meaning

अकठिनः, अकष्टः, अक्लेशः, अयत्नतः, अलायासः, अविषमः, क्लेषं विना, दुःखं विना, निरायासः, निःशल्योर्थः, लीला, सुकरः, सुकरम्, सुखसाध्यः, सुगमः, सुलभः, सुसहः, सुसाध्यः, सौकर्येण, हेलया

Definition

मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनोविनोदनार्थं कृता क्रिया।
यस्य सङ्कोचः जातः।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
यः केनापि कार्यादिना पीडितः।

एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।

Example

क्रीडायां जयपराजयौ स्तः एव।
वालाः जले क्रीडां कुर्वन्ति।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।
श्रीकृष्णेन गोवर्धनपर्वतः लीलया उत्थापितः।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
सः नैकासु क्रीडासु भागं गृ