Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cinnamon Sanskrit Meaning

चोचकम्, चोचम्, मुखशोधनम्, रामवल्लभम्

Definition

अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
शाणीजातीयः क्षुपप्रकारः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
अशुद्धा शर्करा ।
उपस्करभेदः- त्वक्सार-वृक्षस्य पत्रम्।
फलविशेषः- यद् वर्तुलाकारं कटु अस्ति तथा च यद् ओषधरूपेण उपयुज्यते।
तृणजातिविशेष

Example

भङ्गायाः लोमानि रज्जुनिर्माणे उपयुज्यन्ते।
कस्य आकृतिः एषा।
ग्रामीणक्षेत्रेषु शर्कराकार्यशालायां खण्डशर्करा निर्मीयते ।
तेजःपत्त्रेण भोजनं रुचिकरं भवति।
एतद् आमलकस्य सन्धितम्।
सः उद्याने वेणुं रोपयति।
केरलप्रान्ते त्वक्सारस्य कृषिः क्रियते।
माता उपस्करयुक्ते ओदने चोचस्य योजनं विस्मृतवती।
मृणालं