Cinnamon Sanskrit Meaning
चोचकम्, चोचम्, मुखशोधनम्, रामवल्लभम्
Definition
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
शाणीजातीयः क्षुपप्रकारः।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
अशुद्धा शर्करा ।
उपस्करभेदः- त्वक्सार-वृक्षस्य पत्रम्।
फलविशेषः- यद् वर्तुलाकारं कटु अस्ति तथा च यद् ओषधरूपेण उपयुज्यते।
तृणजातिविशेष
Example
भङ्गायाः लोमानि रज्जुनिर्माणे उपयुज्यन्ते।
कस्य आकृतिः एषा।
ग्रामीणक्षेत्रेषु शर्कराकार्यशालायां खण्डशर्करा निर्मीयते ।
तेजःपत्त्रेण भोजनं रुचिकरं भवति।
एतद् आमलकस्य सन्धितम्।
सः उद्याने वेणुं रोपयति।
केरलप्रान्ते त्वक्सारस्य कृषिः क्रियते।
माता उपस्करयुक्ते ओदने चोचस्य योजनं विस्मृतवती।
मृणालं
Near in SanskritSlip in SanskritDue East in SanskritMythological in SanskritMovement in SanskritBrinjal in SanskritComplainant in SanskritGrieve in SanskritRound in SanskritGhost in SanskritViolent in SanskritWant in SanskritSurvey in SanskritObstetrical Delivery in SanskritIdeate in SanskritRoot in SanskritSunlight in SanskritGoodness in SanskritUnwavering in SanskritIndocile in Sanskrit