Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cinque Sanskrit Meaning

अङ्गम्, इन्द्रियम्, इन्द्रियार्थः, पञ्च, पाण्डवः, पुराणलक्षणम्, प्राणाः, बाणः, महाकाव्यम्, महापापम्, महाभूतम्, महामखः, वर्गः, व्रताग्निः, शिवास्यम्, स्वर्गः

Definition

तत् इन्द्रियं येन प्रजोत्पत्तिः भवति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
तत् इन्द्रियं येन जगतः ज्ञानं भवति।
ज्ञानकर्मसाधकः शरीरस्य अवयवः।
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
व्यासस्य अर्धभागः।
चतुरधिकम् एकम्।
एकाधिकं चत्वारि।

Example

अत्र जननेन्द्रिये जातस्य रोगस्य उपायः क्रियते।
बाणस्य आघातेन खगः आहतः।
नेत्रकर्णादयानि इन्द्रियाणि सन्ति।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
वृष्यं वीर्यं वर्धयति
अस्य वृत्तस्य त्रिज्या पञ्चसेन्टीमीटरपरिमाणम् अस्ति।
मनुष्यस्य शरीर