Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Circle Sanskrit Meaning

अभिपरिहृ, चक्रम्, परिभ्रम्, वर्तुलम्, वृत्तम्

Definition

ईक्षुप्रकारः यः स्थूलः अस्ति।
यः भूरि भ्रमति।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
परिधीयते अनेन।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
विचारविनिमयार्थे सम्मिलिताः जनाः।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
पिण्डसदृशम् वर्तुलाकार

Example

अधुना अस्माकं ग्रामे कृषकः कतारा-ईक्षुम् अधिकं वपति।
योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविन