Circuit Sanskrit Meaning
परिभ्रमणम्, पर्यटनम्, भ्रमणम्, विहरणम्, विहारः
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
मनोविनोदनार्थम् अथवा अन्यस्मात् कारणात् पर्यटनीयेषु स्थलादिषु अटनम्।
वारं वारं गमनागमनस्य क्रिया।
जनेभ्यः धनं स्वीकृत्य तेषां कृते विविधेषु स्थानेषु भ्रमणस्य खादनस्य निवासस्य च व्यवस्थायाः कार्यम्।
शरीरस्य सा अ
Example
कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
पर्यटकानाम् अयं दलः संपूर्णस्य भारतदेशस्य पर्यटनं कृत्वा प्रत्यागच्छन् अस्ति।
उपमंडलाधिकारिणं मिलितुं बहु वारं अभिसंयानम् कृतम्।
पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
अन्नप्राशनस्य अभावात्
Referee in SanskritShrew in SanskritAu Naturel in SanskritConsole in SanskritStatue in SanskritSticker in SanskritGift in SanskritEggplant Bush in SanskritSuperhighway in SanskritUntaught in SanskritPredestinationist in SanskritCannabis Indica in SanskritEmbrace in SanskritCutting in SanskritNostril in SanskritPursual in SanskritVituperation in SanskritDrunk in SanskritNeck Of The Woods in SanskritShiny in Sanskrit