Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Circular Sanskrit Meaning

गोल, परिपत्रम्, सर्ववर्तुल

Definition

सूचनार्थे चिन्तनार्थे च नैकान् सम्बन्धितान् जनान् प्रेषितं पत्रम्।
वर्तुलस्य आकारः इव आकारः यस्य सः।
सा आकृतिः यस्याः परिघस्थः प्रत्येकः बिन्दुः मध्यबिन्दुतः समाने अन्तरे वर्तते।

तद् अन्तिमं स्थानं यस्य क्रमणेन धावनादिसु प्रतियोगितासु विजयं निर्धार्यते

Example

भवान् अस्य समितेः सदस्यः अस्ति अतः एतद् परिपत्रं विचारपूर्वकं पठनीयम्।
अस्य वृक्षस्य फलानि वृत्तानि सन्ति।
कन्दुकः गोलः वर्तते।

धावनस्पर्धायां एकस्मिन् एव समये द्वौ धावकौ लक्ष्ये समुपस्थितौ।
पृथिवीं केन्द्रस्थाने गृहित्वा अन्ये ग्रहाः वृत्तीयायां कक्षायां भ्रमन्ति।