Citation Sanskrit Meaning
उद्धरणम्
Definition
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभरणार्थे तथा च स्नानार्थे अथवा नौकावतरणार्थे उपयुज्यते।
कञ्चित् विषयं व्याख्यातुम् अथवा सिद्धं कर्तुं कस्यचित् अन्यस्य ज्ञातस्य
Example
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।
आदेशिका प्राप्ता तथापि सः न्यायालयं न गतः।
बालकाः छदेः विमानस्य अवतरणं वीक्षन्ते।
आप्लाव
Acquaintance in SanskritScrew in SanskritTalisman in SanskritTwenty-four Hours in SanskritOft in SanskritLucidness in SanskritEbony Tree in SanskritFearful in SanskritComplaint in SanskritExpectation in SanskritIntemperateness in SanskritHalftime in SanskritKama in SanskritTrace in SanskritBurst in SanskritAir in SanskritPatent in SanskritPeregrine in SanskritGrumble in SanskritReply in Sanskrit