Cite Sanskrit Meaning
उद्धरणम्
Definition
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभरणार्थे तथा च स्नानार्थे अथवा नौकावतरणार्थे उपयुज्यते।
आवाहनप्रेरणानुकूलः व्यापारः।
सभादिषु समारोहादिषु च सम्मेलितुं विज्ञा
Example
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
अध्यापिका राजीवेन माम् आह्वाययति।
सः स्वस्य विवाहसमारोहे सर्वान् निमन्त्रयति।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।
Meeting in SanskritComical in SanskritPascal Celery in SanskritSelf-respectful in SanskritFeebleness in SanskritBlow in SanskritExperiment in SanskritWell Thought Out in SanskritDisputed in SanskritCooking in SanskritPortion in SanskritWhizz in SanskritQuint in SanskritRotate in SanskritMollusc in SanskritLoaded in SanskritUnblushing in SanskritRape in SanskritShiny in SanskritWolfish in Sanskrit