Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cite Sanskrit Meaning

उद्धरणम्

Definition

देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभरणार्थे तथा च स्नानार्थे अथवा नौकावतरणार्थे उपयुज्यते।
आवाहनप्रेरणानुकूलः व्यापारः।
सभादिषु समारोहादिषु च सम्मेलितुं विज्ञा

Example

प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
अध्यापिका राजीवेन माम् आह्वाययति।
सः स्वस्य विवाहसमारोहे सर्वान् निमन्त्रयति।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।