Citizen Sanskrit Meaning
देशीय, दैशिक, राष्ट्रिय
Definition
सभायां साधुः।
नगरसम्बन्धी।
कस्यापि देशस्य निवासी।
राष्ट्रसम्बन्धी।
पौरेण न्यायालयेन सम्बद्धं वा पौरस्य न्यायालयस्य वा।
कस्यापि बृहत्याः संस्थायाः भागरूपेण वर्तमाना अन्या संस्था (विशिष्य तत् राज्यं यत् अन्येषां राष्ट्राणां समूहेन सम्बद्धम् अस्ति) ।
कस्यापि वर्गस्य समूहस्य वा भागः।
Example
सः नैकासां संस्थानां सदस्यः अस्ति।
मह्यं पौरं जीवनं न रोचते।
भारते देशीयानां सौख्यार्थे पञ्चवार्षिक उपक्रमः प्रचाल्यते।
अस्माकं राष्ट्रियः ध्वजः त्रिवर्णात्मकः अस्ति।
तैः स्वस्य पुत्रैः विरुद्धं पौरं प्रकरणं प्रचलति।
संयुक्तराष्ट्रसङ्घस्य कनाडादेशः सदस्यः अस्ति।
Married Couple in SanskritCognition in SanskritHeroine in SanskritRiotous in SanskritInsult in SanskritOff in SanskritFlow in SanskritLittle Phoebe in SanskritCook in SanskritAbode in SanskritIndependent in SanskritAt The Start in SanskritCoordinate in SanskritAttempt in SanskritDocudrama in SanskritNail in SanskritCompromise in SanskritWatch Over in SanskritEvil in SanskritDigest in Sanskrit