Citizenry Sanskrit Meaning
जनः, प्रजा
Definition
एकात् अधिकाः व्यक्तयः।
मनुष्यजातीयः कोऽपि।
राजाधीनः जनपदनिवासिनः।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
सर्वजनसम्बन्धी।
कस्यापि देशे निवसतां मानवानां वर्गः।
नगरसम्बन्धी।
कस्यापि देशस्य निवासी।
जनानां समुदायः।
सप्तलोकेषु एकः लोकः ।
सामान्याः जनाः ।
Example
जनानां हितार्थे कार्यं करणीयम्।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
आङ्ग्लैः भारतीया प्रजा
Script in SanskritFeed in SanskritConfound in SanskritLazy in SanskritSari in SanskritCooking Stove in SanskritWhite Potato in SanskritOut Of Doors in SanskritGo Forth in SanskritBlend in SanskritNourishing in SanskritCrown in SanskritFull in SanskritDevastation in SanskritQuickly in SanskritDestruction in SanskritCaring in SanskritAt The Start in SanskritDelicate in SanskritDevolve in Sanskrit