Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Citrus Decumana Sanskrit Meaning

पीतसारः, बीजकः, बीजपूरः, बीजपूरकः, बीजपूरी, बीजपूर्णः, बीजाढ्यः, बृहच्चित्तः

Definition

मुखे वर्तमानाः महान्तः चर्वणदन्ताः।
यस्मिन् बाणानि तूण्यन्ते।
एकः कण्टकयुक्तः वृक्षः यस्य फलस्य कवचम् अतीव कठिनं तथा च श्लक्ष्णम् अस्ति।
बृहत् जम्बीरः।
मुखे ऊर्ध्वम् अधः च वर्तमानः दन्तवेष्टकः।

जम्बुद्विपे दृश्यमानः वृक्षः यस्य बृहच्चित

Example

दंष्ट्रायाः भङ्गेन पीडितः अहम्।
अर्जुनस्य तूणे नैके बाणाः सन्ति।
बिल्वस्य पत्राणि त्रिपत्रकाणि संयुक्तानि तथा च गन्धयुक्तानि सन्ति।
गिरिजा ओषधरूपेण प्रयुज्यते।
मल्लेन प्रतिद्वन्दिनः जम्भ्ये मुष्टिकायाः प्रहारः कृतः।

पीतसारस्य फलम् ओषधित्वेन उपयुज्यते।
बीजपूरः