City Sanskrit Meaning
बीईदानगरम्, महानगरी, महामगरं
Definition
यः नगरे वसति।
जनानां वस्तिस्थानं यत् हट्टादिविशिष्टस्थानम् तथा च यत्र बहुग्रामीयव्यवहाराः भवन्ति।
नगरसम्बन्धी।
बृहत् नगरम्।
यः नगरे निवसति।
नगरवासिनः।
महानगरवासिनः।
लीबियादेशस्य तृतीयक्रमाङ्कस्य बृहत् नगरम्।
Example
ग्रामवासिभ्यः नगरवासिनः जनाः प्रायः अधिकशिक्षिताः सन्ति।
मुम्बई इति भारतस्य बृहत्तरं पुरम्।
मह्यं पौरं जीवनं न रोचते।
दिल्ली मुम्बई इत्यादीनि भारतस्य महानगराणि सन्ति।
एकः नागरः मम ग्रामे भ्रमणार्थम् आगतः।
पुरवासिनः नेतायाः हत्यायाः विरोधं कुर्वन्ति।
विद्
Flat in SanskritTrigonella Foenumgraecum in SanskritSky in SanskritAssess in SanskritMad in SanskritSiddhartha in SanskritBasket in SanskritRetainer in SanskritBody-build in SanskritReptilian in SanskritSlave in SanskritDecision in SanskritHangman in SanskritBring Up in SanskritImpure in SanskritBloated in SanskritOdontology in SanskritTelltale in SanskritInsanity in SanskritBasement in Sanskrit