Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Civet Cat Sanskrit Meaning

गन्धमार्जारः, मृगचेटकः

Definition

वन्यमार्जारः यस्य अण्डकोषात् सुगन्धितः पदार्थः स्रवति।
पूयेन पूरितः।
वृक्षविशेषः यस्य शुष्काणि फलानि भेषजरञ्जकव्यञ्जनादिरूपेण उपयुज्यन्ते।
दुष्टः गन्धः।
क्षुपविशेषः यस्मात् तण्डुलान् प्राप्स्यते।
प्रकाण्डरहितवृक्षस्य बीजानि।
शुद्धस्य भावः।

कस्मिन् अपि वस्तुनि वर्तमानः आम्लरसः।
यज्ञानाम

Example

गन्धमार्जारस्य अण्डकोषात् स्रव्यमानाय पदार्थाय फारसीभाषायां जुबाद इति कथ्यते।
पूयिता ग्रन्थिः प्रतिदिने संमार्जनीया।
ग्रीष्मे नागकेसरे श्वेतपुष्पाणि विकसन्ति।
प्रतिदिनं स्नानं न करोति अतः तस्य शरीरात् दुर्गन्धःआगच्छति।
कृष्याः धान्यं विराजते।
एतद् प्रकोष्ठं धान्येन पूरितम्।

आम्रस्य अम्लता लवणितस्य कृते उपयुक्ता।