Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Civic Sanskrit Meaning

नगरीय, नागर, पौर

Definition

यः अत्यधिकम् अत्ति।
यः नगरे वसति।
तृणविशेषः यस्य मूलानि कफपित्तज्वरातिसारारुच्यादिषु भेषजरुपेण युज्यते।
शुष्कम् आर्द्रकम्।
पतेः भ्राता।
नगरसम्बन्धी।
कस्यापि देशस्य निवासी।
वृक्षविशेषः- जम्बीरजातीयः मध्यमाकारकः वृक्षः।
जम्बीरजातीयम् एकं फलं यद् मधुरं सुगन्धितं रसयुक्तम् अस्ति।
गन्धद्रव्यविशेषः यः जलशुक्तेः अथवा महाशङ्खस्य जातेः जन्

Example

ग्रामवासिभ्यः नगरवासिनः जनाः प्रायः अधिकशिक्षिताः सन्ति।
वैद्येन भेषजार्थे समूलं नागरमुस्ता आनीता।
शुण्ठिः शरीराय उपयुक्ता।
लक्ष्मणः सीतायाः देवा।
मह्यं पौरं जीवनं न रोचते।
भारते देशीयानां सौख्यार्थे पञ्चवार्षिक उपक्रमः प्रचाल्यते।
नारङ्गस्य फलानि मधुराणि सुगन्धितानि रसयुक्तानि च सन्