Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Civil Order Sanskrit Meaning

राज्यतन्त्रम्, शासनतन्त्रम्

Definition

कर्पासादेः निर्मितः पटावयवः।
शारीरिकरूपेण प्राकृतिकरूपेण वा अङ्गैः सम्बद्धः समूहः।
शासनस्य प्रणाली।

Example

कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
पाचनक्रियायां पाचनस्य तन्त्रं सहाय्यकं भवति।
भारतस्य राज्यतन्त्रं प्रजातन्त्रम् अस्ति।