Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Civilisation Sanskrit Meaning

आर्यवृत्तभावः, शिष्टता, शिष्टाचारत्त्वम्, सभ्यता, संस्कृतिः

Definition

सज्जनस्य भावः।
कस्यापि समुदायस्य राष्ट्रस्य वा सौजन्यशिक्षादीनां सूचकानि चिन्हानि।
कस्यापि जनस्य जातेः राष्ट्रस्य वा ताः पद्धतयः याः तस्य रुचिविचारकलासभ्यतादीनां क्षेत्रे बौद्धस्य विकासस्य बोधिकाः सन्ति।
विशिष्टप्रदेशस्थः विशिष्टकालगतः समाजः।

Example

साधुता इति महान् गुणः।
हडप्पा मोहनजोदडो इत्यादीनि प्राचीनभारतस्य सभ्यतायाः उत्कृष्टानि उदाहरणानि सन्ति।
विदेशिनः अपि भारतीयां संस्कृतिं प्रशंसन्ति।
पुरा सिंधूतटे अतिप्राचीना संस्कृतिः वसति स्म।