Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Claim Sanskrit Meaning

अधिकारः, अभियोगः, स्वामित्वम्, स्वाम्यम्

Definition

धनादीन् स्वीकृत्य कस्यापि कार्यस्य परिपूर्त्यर्थम् अङ्गीकृतं दायित्वम्।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो वा।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
अधीनस्य अवस्था भावो वा।
वने वृक्षाणां घर्षणेन प्रज्वलितः अग्निः।
कस्मिन् अपि कार्ये परिवर्तनार्थे क

Example

तेन मार्गस्य निर्मितेः अभ्युपगमः प्राप्तः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
सा अतीव कोपाविष्टा अतः तस्य अधीनतायां न सुलभतया कार्यं कर्तुं शक्यते।
दावानलेन सम्