Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clash Sanskrit Meaning

क्वणितम्, झः, झझनम्, वर्व्वरः, संघट्टः, सङ्घटनम्, सङ्घुष्टः, समाघातः, संशिञ्जनम्

Definition

यत्र शत्रुभावना वर्तते।
व्यक्तिद्वये दलद्वये वा जातः शत्रुतापूर्णः परस्परविरोधी वादः।
कस्मिन्नपि विषये जातः विसंवादः।
सामंजस्यरहितम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
यद् अन्यसमं नास्ति।
वेगेन परस्परं समाघातानुकूलः व्यापारः।
एकं वस्तु अन्येन वस्तुना आहननानुकूलः व्यापारः।
हननस्य क्रिया।
संहनस

Example

दानेन वैराण्यपि यान्ति नाशनम्।
यःकश्चित् विषयोपरि तयोः संशिञ्जनं अभवत्।
अद्य तेन सह मम झझनं जातम्।
तस्य असामंजस्येन व्यवहारेण जनाः तेन सह सुहृत्त्वेन न व्यवहरन्ति।
सः कलहस्य कारणं ज्ञातुं इच्छति।
महामार्गे ट्रकयानं तथा च बसयानं परस्परं समवधिष्टाम्।
बसयानस्य चालकेन यानं वृक्षेण सह अताड्यत।
साम्प्रदायिके कलहे रक्तपातः अभवत्।
वने चोरैः सह