Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Class Sanskrit Meaning

कक्षा, गणः, परिवारः, वर्गः

Definition

भुजस्य कोटरः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
येन प्रतिष्ठा लब्धा।
उत्तमस्य अवस्था भावो वा।
महात्मनो भावः।
ग्रन्थसन्धिः।
प्रधानस्य अवस्था भावो वा।
रूपलावण्यसम्पन्नः।
वंशपरम्परया आगता समाजस्य विभाजनपद्धतिः।
यः सामान्यः नास्ति।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद्

Example

तस्य भुजकोटरे विस्फोटः जातः।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
बा