Class Sanskrit Meaning
कक्षा, गणः, परिवारः, वर्गः
Definition
भुजस्य कोटरः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
येन प्रतिष्ठा लब्धा।
उत्तमस्य अवस्था भावो वा।
महात्मनो भावः।
ग्रन्थसन्धिः।
प्रधानस्य अवस्था भावो वा।
रूपलावण्यसम्पन्नः।
वंशपरम्परया आगता समाजस्य विभाजनपद्धतिः।
यः सामान्यः नास्ति।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद्
Example
तस्य भुजकोटरे विस्फोटः जातः।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
चरित्रस्य उत्तमता सर्वश्रेष्ठा।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
बा
Knave in SanskritRearward in SanskritBumblebee in SanskritUnassuming in SanskritInexpedient in SanskritGettable in SanskritSextuplet in SanskritGift in SanskritDiverseness in SanskritJoyous in SanskritFacial Expression in SanskritPicker in SanskritPreparation in SanskritQuicksilver in SanskritUprise in SanskritBodice in SanskritForty-two in SanskritDecorate in SanskritReach in SanskritPerturbing in Sanskrit