Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Classical Sanskrit Meaning

आधिकारिक, शास्त्रीय, शास्त्रीयसङ्गीतम्

Definition

यस्य निर्माणात् महान् कालः अतीतः।
भूतकालेन सम्बन्धितः।
दत्ताधिकारः।
शास्त्रानुसारी।
अधिकारेण यत्किमपि कृतं आदिष्टं वा तत्।
शास्त्रयुक्तं सङ्गीतम्।
शास्त्रसम्बन्धी।

Example

सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
मातामहेः मृत्युपत्रानुसारेण रामः अपि अस्मिन् गृहे वसितुम् अधिकारी अस्ति।
अस्माकं गुरुः शास्त्रीये सङ्गीते पण्डितः अस्ति।
सः शास्त्रीयसङ्गीते प्रकाण्डपण्डितः अस्ति।
तस्य शास्त्रीयस्य नृत्यस्य अभिलाषा अस्ति।