Classroom Sanskrit Meaning
कक्षः
Definition
भुजस्य कोटरः।
करच्छदस्य सः भागः यः पार्श्वे अभ्यन्तरीक्रियते।
विद्यालयस्य सः प्रकोष्ठः यत्र छात्राः पठन्ति।
अध्ययनस्य क्रमे कृतः विभागः।
सहाध्यायिनां छात्राणां गणः।
विद्यालयादिषु छात्राणां सः समूहः यः एकस्मिन् एव वर्षे उत्तीर्णः जातः।
Example
तस्य भुजकोटरे विस्फोटः जातः।
पिता करच्छदस्य कक्षः अभ्यन्तरीकुर्वन् बहिः गतः।
अस्माकं विद्यालये द्वयोः कक्षयोः निर्माणं प्रचलति।
भवान् कस्यां कक्षायां पठति।
पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
छात्रस्य एकस्य प्रमादात् समग्रः
Combine in SanskritSynopsis in SanskritBrush Aside in SanskritImmix in SanskritBag in SanskritMedallion in SanskritSprinkling in SanskritAttachment in SanskritWell in SanskritHeartsease in SanskritProsperity in SanskritScrutinise in SanskritLocate in SanskritEffort in SanskritDebauched in SanskritCurcuma Longa in SanskritFlute in SanskritJump in SanskritCelebrity in SanskritGoat in Sanskrit