Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Clause Sanskrit Meaning

दण्डः, नियमः, विधिः

Definition

वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
द्रवपदार्थस्य वहनक्रिया।
दण्डविधाने वर्तमानाः विविधाः नियमाः
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।

नैरन्तर्यम्।
कस्यापि वस्तुनः एकः भागः।

Example

अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
भारतीयदण्डविधानस्य नियमेन भ्रूणहत्या निषिद्धा
नद्याः धारां रोधयित्वा सेतोः निर्माणं क्रियते।

इदं मन्दिरं पाषाणस्य बृहद्भिः खण्डैः निर्मितम्।